Declension table of ātmahatyā

Deva

FeminineSingularDualPlural
Nominativeātmahatyā ātmahatye ātmahatyāḥ
Vocativeātmahatye ātmahatye ātmahatyāḥ
Accusativeātmahatyām ātmahatye ātmahatyāḥ
Instrumentalātmahatyayā ātmahatyābhyām ātmahatyābhiḥ
Dativeātmahatyāyai ātmahatyābhyām ātmahatyābhyaḥ
Ablativeātmahatyāyāḥ ātmahatyābhyām ātmahatyābhyaḥ
Genitiveātmahatyāyāḥ ātmahatyayoḥ ātmahatyānām
Locativeātmahatyāyām ātmahatyayoḥ ātmahatyāsu

Adverb -ātmahatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria