सुबन्तावली ?आत्महन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआत्महः आत्मह्नी आत्महनी आत्महानि
सम्बोधनम्आत्महः आत्मह्नी आत्महनी आत्महानि
द्वितीयाआत्महः आत्मह्नी आत्महनी आत्महानि
तृतीयाआत्मह्ना आत्महोभ्याम् आत्महोभिः
चतुर्थीआत्मह्ने आत्महोभ्याम् आत्महोभ्यः
पञ्चमीआत्मह्नः आत्महोभ्याम् आत्महोभ्यः
षष्ठीआत्मह्नः आत्मह्नोः आत्मह्नाम्
सप्तमीआत्मह्नि आत्महनि आत्मह्नोः आत्महःसु

समास आत्महर् आत्महस्

अव्यय ॰आत्महर्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria