Declension table of ātmadṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeātmadṛṣṭiḥ ātmadṛṣṭī ātmadṛṣṭayaḥ
Vocativeātmadṛṣṭe ātmadṛṣṭī ātmadṛṣṭayaḥ
Accusativeātmadṛṣṭim ātmadṛṣṭī ātmadṛṣṭīḥ
Instrumentalātmadṛṣṭyā ātmadṛṣṭibhyām ātmadṛṣṭibhiḥ
Dativeātmadṛṣṭyai ātmadṛṣṭaye ātmadṛṣṭibhyām ātmadṛṣṭibhyaḥ
Ablativeātmadṛṣṭyāḥ ātmadṛṣṭeḥ ātmadṛṣṭibhyām ātmadṛṣṭibhyaḥ
Genitiveātmadṛṣṭyāḥ ātmadṛṣṭeḥ ātmadṛṣṭyoḥ ātmadṛṣṭīnām
Locativeātmadṛṣṭyām ātmadṛṣṭau ātmadṛṣṭyoḥ ātmadṛṣṭiṣu

Compound ātmadṛṣṭi -

Adverb -ātmadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria