Declension table of ātmacchandānucāriṇī

Deva

FeminineSingularDualPlural
Nominativeātmacchandānucāriṇī ātmacchandānucāriṇyau ātmacchandānucāriṇyaḥ
Vocativeātmacchandānucāriṇi ātmacchandānucāriṇyau ātmacchandānucāriṇyaḥ
Accusativeātmacchandānucāriṇīm ātmacchandānucāriṇyau ātmacchandānucāriṇīḥ
Instrumentalātmacchandānucāriṇyā ātmacchandānucāriṇībhyām ātmacchandānucāriṇībhiḥ
Dativeātmacchandānucāriṇyai ātmacchandānucāriṇībhyām ātmacchandānucāriṇībhyaḥ
Ablativeātmacchandānucāriṇyāḥ ātmacchandānucāriṇībhyām ātmacchandānucāriṇībhyaḥ
Genitiveātmacchandānucāriṇyāḥ ātmacchandānucāriṇyoḥ ātmacchandānucāriṇīnām
Locativeātmacchandānucāriṇyām ātmacchandānucāriṇyoḥ ātmacchandānucāriṇīṣu

Compound ātmacchandānucāriṇi - ātmacchandānucāriṇī -

Adverb -ātmacchandānucāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria