Declension table of ātmabodha

Deva

MasculineSingularDualPlural
Nominativeātmabodhaḥ ātmabodhau ātmabodhāḥ
Vocativeātmabodha ātmabodhau ātmabodhāḥ
Accusativeātmabodham ātmabodhau ātmabodhān
Instrumentalātmabodhena ātmabodhābhyām ātmabodhaiḥ ātmabodhebhiḥ
Dativeātmabodhāya ātmabodhābhyām ātmabodhebhyaḥ
Ablativeātmabodhāt ātmabodhābhyām ātmabodhebhyaḥ
Genitiveātmabodhasya ātmabodhayoḥ ātmabodhānām
Locativeātmabodhe ātmabodhayoḥ ātmabodheṣu

Compound ātmabodha -

Adverb -ātmabodham -ātmabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria