Declension table of ātmabheda

Deva

MasculineSingularDualPlural
Nominativeātmabhedaḥ ātmabhedau ātmabhedāḥ
Vocativeātmabheda ātmabhedau ātmabhedāḥ
Accusativeātmabhedam ātmabhedau ātmabhedān
Instrumentalātmabhedena ātmabhedābhyām ātmabhedaiḥ ātmabhedebhiḥ
Dativeātmabhedāya ātmabhedābhyām ātmabhedebhyaḥ
Ablativeātmabhedāt ātmabhedābhyām ātmabhedebhyaḥ
Genitiveātmabhedasya ātmabhedayoḥ ātmabhedānām
Locativeātmabhede ātmabhedayoḥ ātmabhedeṣu

Compound ātmabheda -

Adverb -ātmabhedam -ātmabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria