Declension table of ātmabhava

Deva

MasculineSingularDualPlural
Nominativeātmabhavaḥ ātmabhavau ātmabhavāḥ
Vocativeātmabhava ātmabhavau ātmabhavāḥ
Accusativeātmabhavam ātmabhavau ātmabhavān
Instrumentalātmabhavena ātmabhavābhyām ātmabhavaiḥ ātmabhavebhiḥ
Dativeātmabhavāya ātmabhavābhyām ātmabhavebhyaḥ
Ablativeātmabhavāt ātmabhavābhyām ātmabhavebhyaḥ
Genitiveātmabhavasya ātmabhavayoḥ ātmabhavānām
Locativeātmabhave ātmabhavayoḥ ātmabhaveṣu

Compound ātmabhava -

Adverb -ātmabhavam -ātmabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria