Declension table of ātmāśraya

Deva

MasculineSingularDualPlural
Nominativeātmāśrayaḥ ātmāśrayau ātmāśrayāḥ
Vocativeātmāśraya ātmāśrayau ātmāśrayāḥ
Accusativeātmāśrayam ātmāśrayau ātmāśrayān
Instrumentalātmāśrayeṇa ātmāśrayābhyām ātmāśrayaiḥ ātmāśrayebhiḥ
Dativeātmāśrayāya ātmāśrayābhyām ātmāśrayebhyaḥ
Ablativeātmāśrayāt ātmāśrayābhyām ātmāśrayebhyaḥ
Genitiveātmāśrayasya ātmāśrayayoḥ ātmāśrayāṇām
Locativeātmāśraye ātmāśrayayoḥ ātmāśrayeṣu

Compound ātmāśraya -

Adverb -ātmāśrayam -ātmāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria