Declension table of ātmārpaṇastuti

Deva

FeminineSingularDualPlural
Nominativeātmārpaṇastutiḥ ātmārpaṇastutī ātmārpaṇastutayaḥ
Vocativeātmārpaṇastute ātmārpaṇastutī ātmārpaṇastutayaḥ
Accusativeātmārpaṇastutim ātmārpaṇastutī ātmārpaṇastutīḥ
Instrumentalātmārpaṇastutyā ātmārpaṇastutibhyām ātmārpaṇastutibhiḥ
Dativeātmārpaṇastutyai ātmārpaṇastutaye ātmārpaṇastutibhyām ātmārpaṇastutibhyaḥ
Ablativeātmārpaṇastutyāḥ ātmārpaṇastuteḥ ātmārpaṇastutibhyām ātmārpaṇastutibhyaḥ
Genitiveātmārpaṇastutyāḥ ātmārpaṇastuteḥ ātmārpaṇastutyoḥ ātmārpaṇastutīnām
Locativeātmārpaṇastutyām ātmārpaṇastutau ātmārpaṇastutyoḥ ātmārpaṇastutiṣu

Compound ātmārpaṇastuti -

Adverb -ātmārpaṇastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria