Declension table of ātmārpaṇa

Deva

NeuterSingularDualPlural
Nominativeātmārpaṇam ātmārpaṇe ātmārpaṇāni
Vocativeātmārpaṇa ātmārpaṇe ātmārpaṇāni
Accusativeātmārpaṇam ātmārpaṇe ātmārpaṇāni
Instrumentalātmārpaṇena ātmārpaṇābhyām ātmārpaṇaiḥ
Dativeātmārpaṇāya ātmārpaṇābhyām ātmārpaṇebhyaḥ
Ablativeātmārpaṇāt ātmārpaṇābhyām ātmārpaṇebhyaḥ
Genitiveātmārpaṇasya ātmārpaṇayoḥ ātmārpaṇānām
Locativeātmārpaṇe ātmārpaṇayoḥ ātmārpaṇeṣu

Compound ātmārpaṇa -

Adverb -ātmārpaṇam -ātmārpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria