Declension table of ātmambhari

Deva

MasculineSingularDualPlural
Nominativeātmambhariḥ ātmambharī ātmambharayaḥ
Vocativeātmambhare ātmambharī ātmambharayaḥ
Accusativeātmambharim ātmambharī ātmambharīn
Instrumentalātmambhariṇā ātmambharibhyām ātmambharibhiḥ
Dativeātmambharaye ātmambharibhyām ātmambharibhyaḥ
Ablativeātmambhareḥ ātmambharibhyām ātmambharibhyaḥ
Genitiveātmambhareḥ ātmambharyoḥ ātmambharīṇām
Locativeātmambharau ātmambharyoḥ ātmambhariṣu

Compound ātmambhari -

Adverb -ātmambhari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria