सुबन्तावली आतत

Roma

पुमान्एकद्विबहु
प्रथमाआततः आततौ आतताः
सम्बोधनम्आतत आततौ आतताः
द्वितीयाआततम् आततौ आततान्
तृतीयाआततेन आतताभ्याम् आततैः आततेभिः
चतुर्थीआतताय आतताभ्याम् आततेभ्यः
पञ्चमीआततात् आतताभ्याम् आततेभ्यः
षष्ठीआततस्य आततयोः आततानाम्
सप्तमीआतते आततयोः आततेषु

समास आतत

अव्यय ॰आततम् ॰आततात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria