Declension table of ātapatra

Deva

NeuterSingularDualPlural
Nominativeātapatram ātapatre ātapatrāṇi
Vocativeātapatra ātapatre ātapatrāṇi
Accusativeātapatram ātapatre ātapatrāṇi
Instrumentalātapatreṇa ātapatrābhyām ātapatraiḥ
Dativeātapatrāya ātapatrābhyām ātapatrebhyaḥ
Ablativeātapatrāt ātapatrābhyām ātapatrebhyaḥ
Genitiveātapatrasya ātapatrayoḥ ātapatrāṇām
Locativeātapatre ātapatrayoḥ ātapatreṣu

Compound ātapatra -

Adverb -ātapatram -ātapatrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria