Declension table of ātapalaṅghana

Deva

NeuterSingularDualPlural
Nominativeātapalaṅghanam ātapalaṅghane ātapalaṅghanāni
Vocativeātapalaṅghana ātapalaṅghane ātapalaṅghanāni
Accusativeātapalaṅghanam ātapalaṅghane ātapalaṅghanāni
Instrumentalātapalaṅghanena ātapalaṅghanābhyām ātapalaṅghanaiḥ
Dativeātapalaṅghanāya ātapalaṅghanābhyām ātapalaṅghanebhyaḥ
Ablativeātapalaṅghanāt ātapalaṅghanābhyām ātapalaṅghanebhyaḥ
Genitiveātapalaṅghanasya ātapalaṅghanayoḥ ātapalaṅghanānām
Locativeātapalaṅghane ātapalaṅghanayoḥ ātapalaṅghaneṣu

Compound ātapalaṅghana -

Adverb -ātapalaṅghanam -ātapalaṅghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria