सुबन्तावली ?आतपात्यय

Roma

पुमान्एकद्विबहु
प्रथमाआतपात्ययः आतपात्ययौ आतपात्ययाः
सम्बोधनम्आतपात्यय आतपात्ययौ आतपात्ययाः
द्वितीयाआतपात्ययम् आतपात्ययौ आतपात्ययान्
तृतीयाआतपात्ययेन आतपात्ययाभ्याम् आतपात्ययैः आतपात्ययेभिः
चतुर्थीआतपात्ययाय आतपात्ययाभ्याम् आतपात्ययेभ्यः
पञ्चमीआतपात्ययात् आतपात्ययाभ्याम् आतपात्ययेभ्यः
षष्ठीआतपात्ययस्य आतपात्यययोः आतपात्ययानाम्
सप्तमीआतपात्यये आतपात्यययोः आतपात्ययेषु

समास आतपात्यय

अव्यय ॰आतपात्ययम् ॰आतपात्ययात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria