Declension table of ?ātapātyaya

Deva

MasculineSingularDualPlural
Nominativeātapātyayaḥ ātapātyayau ātapātyayāḥ
Vocativeātapātyaya ātapātyayau ātapātyayāḥ
Accusativeātapātyayam ātapātyayau ātapātyayān
Instrumentalātapātyayena ātapātyayābhyām ātapātyayaiḥ ātapātyayebhiḥ
Dativeātapātyayāya ātapātyayābhyām ātapātyayebhyaḥ
Ablativeātapātyayāt ātapātyayābhyām ātapātyayebhyaḥ
Genitiveātapātyayasya ātapātyayayoḥ ātapātyayānām
Locativeātapātyaye ātapātyayayoḥ ātapātyayeṣu

Compound ātapātyaya -

Adverb -ātapātyayam -ātapātyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria