Declension table of āsyasava

Deva

MasculineSingularDualPlural
Nominativeāsyasavaḥ āsyasavau āsyasavāḥ
Vocativeāsyasava āsyasavau āsyasavāḥ
Accusativeāsyasavam āsyasavau āsyasavān
Instrumentalāsyasavena āsyasavābhyām āsyasavaiḥ āsyasavebhiḥ
Dativeāsyasavāya āsyasavābhyām āsyasavebhyaḥ
Ablativeāsyasavāt āsyasavābhyām āsyasavebhyaḥ
Genitiveāsyasavasya āsyasavayoḥ āsyasavānām
Locativeāsyasave āsyasavayoḥ āsyasaveṣu

Compound āsyasava -

Adverb -āsyasavam -āsyasavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria