Declension table of āsvadavat

Deva

MasculineSingularDualPlural
Nominativeāsvadavān āsvadavantau āsvadavantaḥ
Vocativeāsvadavan āsvadavantau āsvadavantaḥ
Accusativeāsvadavantam āsvadavantau āsvadavataḥ
Instrumentalāsvadavatā āsvadavadbhyām āsvadavadbhiḥ
Dativeāsvadavate āsvadavadbhyām āsvadavadbhyaḥ
Ablativeāsvadavataḥ āsvadavadbhyām āsvadavadbhyaḥ
Genitiveāsvadavataḥ āsvadavatoḥ āsvadavatām
Locativeāsvadavati āsvadavatoḥ āsvadavatsu

Compound āsvadavat -

Adverb -āsvadavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria