Declension table of āsvādita

Deva

NeuterSingularDualPlural
Nominativeāsvāditam āsvādite āsvāditāni
Vocativeāsvādita āsvādite āsvāditāni
Accusativeāsvāditam āsvādite āsvāditāni
Instrumentalāsvāditena āsvāditābhyām āsvāditaiḥ
Dativeāsvāditāya āsvāditābhyām āsvāditebhyaḥ
Ablativeāsvāditāt āsvāditābhyām āsvāditebhyaḥ
Genitiveāsvāditasya āsvāditayoḥ āsvāditānām
Locativeāsvādite āsvāditayoḥ āsvāditeṣu

Compound āsvādita -

Adverb -āsvāditam -āsvāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria