Declension table of āsvāda

Deva

NeuterSingularDualPlural
Nominativeāsvādam āsvāde āsvādāni
Vocativeāsvāda āsvāde āsvādāni
Accusativeāsvādam āsvāde āsvādāni
Instrumentalāsvādena āsvādābhyām āsvādaiḥ
Dativeāsvādāya āsvādābhyām āsvādebhyaḥ
Ablativeāsvādāt āsvādābhyām āsvādebhyaḥ
Genitiveāsvādasya āsvādayoḥ āsvādānām
Locativeāsvāde āsvādayoḥ āsvādeṣu

Compound āsvāda -

Adverb -āsvādam -āsvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria