Declension table of āsvāda

Deva

MasculineSingularDualPlural
Nominativeāsvādaḥ āsvādau āsvādāḥ
Vocativeāsvāda āsvādau āsvādāḥ
Accusativeāsvādam āsvādau āsvādān
Instrumentalāsvādena āsvādābhyām āsvādaiḥ āsvādebhiḥ
Dativeāsvādāya āsvādābhyām āsvādebhyaḥ
Ablativeāsvādāt āsvādābhyām āsvādebhyaḥ
Genitiveāsvādasya āsvādayoḥ āsvādānām
Locativeāsvāde āsvādayoḥ āsvādeṣu

Compound āsvāda -

Adverb -āsvādam -āsvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria