Declension table of āstikya

Deva

NeuterSingularDualPlural
Nominativeāstikyam āstikye āstikyāni
Vocativeāstikya āstikye āstikyāni
Accusativeāstikyam āstikye āstikyāni
Instrumentalāstikyena āstikyābhyām āstikyaiḥ
Dativeāstikyāya āstikyābhyām āstikyebhyaḥ
Ablativeāstikyāt āstikyābhyām āstikyebhyaḥ
Genitiveāstikyasya āstikyayoḥ āstikyānām
Locativeāstikye āstikyayoḥ āstikyeṣu

Compound āstikya -

Adverb -āstikyam -āstikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria