Declension table of āstīrṇa

Deva

MasculineSingularDualPlural
Nominativeāstīrṇaḥ āstīrṇau āstīrṇāḥ
Vocativeāstīrṇa āstīrṇau āstīrṇāḥ
Accusativeāstīrṇam āstīrṇau āstīrṇān
Instrumentalāstīrṇena āstīrṇābhyām āstīrṇaiḥ āstīrṇebhiḥ
Dativeāstīrṇāya āstīrṇābhyām āstīrṇebhyaḥ
Ablativeāstīrṇāt āstīrṇābhyām āstīrṇebhyaḥ
Genitiveāstīrṇasya āstīrṇayoḥ āstīrṇānām
Locativeāstīrṇe āstīrṇayoḥ āstīrṇeṣu

Compound āstīrṇa -

Adverb -āstīrṇam -āstīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria