Declension table of āsthita

Deva

MasculineSingularDualPlural
Nominativeāsthitaḥ āsthitau āsthitāḥ
Vocativeāsthita āsthitau āsthitāḥ
Accusativeāsthitam āsthitau āsthitān
Instrumentalāsthitena āsthitābhyām āsthitaiḥ āsthitebhiḥ
Dativeāsthitāya āsthitābhyām āsthitebhyaḥ
Ablativeāsthitāt āsthitābhyām āsthitebhyaḥ
Genitiveāsthitasya āsthitayoḥ āsthitānām
Locativeāsthite āsthitayoḥ āsthiteṣu

Compound āsthita -

Adverb -āsthitam -āsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria