Declension table of āstheya

Deva

NeuterSingularDualPlural
Nominativeāstheyam āstheye āstheyāni
Vocativeāstheya āstheye āstheyāni
Accusativeāstheyam āstheye āstheyāni
Instrumentalāstheyena āstheyābhyām āstheyaiḥ
Dativeāstheyāya āstheyābhyām āstheyebhyaḥ
Ablativeāstheyāt āstheyābhyām āstheyebhyaḥ
Genitiveāstheyasya āstheyayoḥ āstheyānām
Locativeāstheye āstheyayoḥ āstheyeṣu

Compound āstheya -

Adverb -āstheyam -āstheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria