Declension table of āsthāna

Deva

NeuterSingularDualPlural
Nominativeāsthānam āsthāne āsthānāni
Vocativeāsthāna āsthāne āsthānāni
Accusativeāsthānam āsthāne āsthānāni
Instrumentalāsthānena āsthānābhyām āsthānaiḥ
Dativeāsthānāya āsthānābhyām āsthānebhyaḥ
Ablativeāsthānāt āsthānābhyām āsthānebhyaḥ
Genitiveāsthānasya āsthānayoḥ āsthānānām
Locativeāsthāne āsthānayoḥ āsthāneṣu

Compound āsthāna -

Adverb -āsthānam -āsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria