Declension table of āstara

Deva

NeuterSingularDualPlural
Nominativeāstaram āstare āstarāṇi
Vocativeāstara āstare āstarāṇi
Accusativeāstaram āstare āstarāṇi
Instrumentalāstareṇa āstarābhyām āstaraiḥ
Dativeāstarāya āstarābhyām āstarebhyaḥ
Ablativeāstarāt āstarābhyām āstarebhyaḥ
Genitiveāstarasya āstarayoḥ āstarāṇām
Locativeāstare āstarayoḥ āstareṣu

Compound āstara -

Adverb -āstaram -āstarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria