Declension table of āstaraṇī

Deva

FeminineSingularDualPlural
Nominativeāstaraṇī āstaraṇyau āstaraṇyaḥ
Vocativeāstaraṇi āstaraṇyau āstaraṇyaḥ
Accusativeāstaraṇīm āstaraṇyau āstaraṇīḥ
Instrumentalāstaraṇyā āstaraṇībhyām āstaraṇībhiḥ
Dativeāstaraṇyai āstaraṇībhyām āstaraṇībhyaḥ
Ablativeāstaraṇyāḥ āstaraṇībhyām āstaraṇībhyaḥ
Genitiveāstaraṇyāḥ āstaraṇyoḥ āstaraṇīnām
Locativeāstaraṇyām āstaraṇyoḥ āstaraṇīṣu

Compound āstaraṇi - āstaraṇī -

Adverb -āstaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria