Declension table of āspada

Deva

NeuterSingularDualPlural
Nominativeāspadam āspade āspadāni
Vocativeāspada āspade āspadāni
Accusativeāspadam āspade āspadāni
Instrumentalāspadena āspadābhyām āspadaiḥ
Dativeāspadāya āspadābhyām āspadebhyaḥ
Ablativeāspadāt āspadābhyām āspadebhyaḥ
Genitiveāspadasya āspadayoḥ āspadānām
Locativeāspade āspadayoḥ āspadeṣu

Compound āspada -

Adverb -āspadam -āspadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria