Declension table of āsita

Deva

NeuterSingularDualPlural
Nominativeāsitam āsite āsitāni
Vocativeāsita āsite āsitāni
Accusativeāsitam āsite āsitāni
Instrumentalāsitena āsitābhyām āsitaiḥ
Dativeāsitāya āsitābhyām āsitebhyaḥ
Ablativeāsitāt āsitābhyām āsitebhyaḥ
Genitiveāsitasya āsitayoḥ āsitānām
Locativeāsite āsitayoḥ āsiteṣu

Compound āsita -

Adverb -āsitam -āsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria