Declension table of ?āsisiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeāsisiṣyamāṇaḥ āsisiṣyamāṇau āsisiṣyamāṇāḥ
Vocativeāsisiṣyamāṇa āsisiṣyamāṇau āsisiṣyamāṇāḥ
Accusativeāsisiṣyamāṇam āsisiṣyamāṇau āsisiṣyamāṇān
Instrumentalāsisiṣyamāṇena āsisiṣyamāṇābhyām āsisiṣyamāṇaiḥ āsisiṣyamāṇebhiḥ
Dativeāsisiṣyamāṇāya āsisiṣyamāṇābhyām āsisiṣyamāṇebhyaḥ
Ablativeāsisiṣyamāṇāt āsisiṣyamāṇābhyām āsisiṣyamāṇebhyaḥ
Genitiveāsisiṣyamāṇasya āsisiṣyamāṇayoḥ āsisiṣyamāṇānām
Locativeāsisiṣyamāṇe āsisiṣyamāṇayoḥ āsisiṣyamāṇeṣu

Compound āsisiṣyamāṇa -

Adverb -āsisiṣyamāṇam -āsisiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria