सुबन्तावली ?आसिसिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाआसिसिष्यमाणः आसिसिष्यमाणौ आसिसिष्यमाणाः
सम्बोधनम्आसिसिष्यमाण आसिसिष्यमाणौ आसिसिष्यमाणाः
द्वितीयाआसिसिष्यमाणम् आसिसिष्यमाणौ आसिसिष्यमाणान्
तृतीयाआसिसिष्यमाणेन आसिसिष्यमाणाभ्याम् आसिसिष्यमाणैः आसिसिष्यमाणेभिः
चतुर्थीआसिसिष्यमाणाय आसिसिष्यमाणाभ्याम् आसिसिष्यमाणेभ्यः
पञ्चमीआसिसिष्यमाणात् आसिसिष्यमाणाभ्याम् आसिसिष्यमाणेभ्यः
षष्ठीआसिसिष्यमाणस्य आसिसिष्यमाणयोः आसिसिष्यमाणानाम्
सप्तमीआसिसिष्यमाणे आसिसिष्यमाणयोः आसिसिष्यमाणेषु

समास आसिसिष्यमाण

अव्यय ॰आसिसिष्यमाणम् ॰आसिसिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria