Declension table of āsidhāra

Deva

MasculineSingularDualPlural
Nominativeāsidhāraḥ āsidhārau āsidhārāḥ
Vocativeāsidhāra āsidhārau āsidhārāḥ
Accusativeāsidhāram āsidhārau āsidhārān
Instrumentalāsidhāreṇa āsidhārābhyām āsidhāraiḥ āsidhārebhiḥ
Dativeāsidhārāya āsidhārābhyām āsidhārebhyaḥ
Ablativeāsidhārāt āsidhārābhyām āsidhārebhyaḥ
Genitiveāsidhārasya āsidhārayoḥ āsidhārāṇām
Locativeāsidhāre āsidhārayoḥ āsidhāreṣu

Compound āsidhāra -

Adverb -āsidhāram -āsidhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria