सुबन्तावली आसन्नतर

Roma

नपुंसकम्एकद्विबहु
प्रथमाआसन्नतरम् आसन्नतरे आसन्नतराणि
सम्बोधनम्आसन्नतर आसन्नतरे आसन्नतराणि
द्वितीयाआसन्नतरम् आसन्नतरे आसन्नतराणि
तृतीयाआसन्नतरेण आसन्नतराभ्याम् आसन्नतरैः
चतुर्थीआसन्नतराय आसन्नतराभ्याम् आसन्नतरेभ्यः
पञ्चमीआसन्नतरात् आसन्नतराभ्याम् आसन्नतरेभ्यः
षष्ठीआसन्नतरस्य आसन्नतरयोः आसन्नतराणाम्
सप्तमीआसन्नतरे आसन्नतरयोः आसन्नतरेषु

समास आसन्नतर

अव्यय ॰आसन्नतरम् ॰आसन्नतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria