Declension table of āsakta

Deva

NeuterSingularDualPlural
Nominativeāsaktam āsakte āsaktāni
Vocativeāsakta āsakte āsaktāni
Accusativeāsaktam āsakte āsaktāni
Instrumentalāsaktena āsaktābhyām āsaktaiḥ
Dativeāsaktāya āsaktābhyām āsaktebhyaḥ
Ablativeāsaktāt āsaktābhyām āsaktebhyaḥ
Genitiveāsaktasya āsaktayoḥ āsaktānām
Locativeāsakte āsaktayoḥ āsakteṣu

Compound āsakta -

Adverb -āsaktam -āsaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria