Declension table of āsakta

Deva

MasculineSingularDualPlural
Nominativeāsaktaḥ āsaktau āsaktāḥ
Vocativeāsakta āsaktau āsaktāḥ
Accusativeāsaktam āsaktau āsaktān
Instrumentalāsaktena āsaktābhyām āsaktaiḥ āsaktebhiḥ
Dativeāsaktāya āsaktābhyām āsaktebhyaḥ
Ablativeāsaktāt āsaktābhyām āsaktebhyaḥ
Genitiveāsaktasya āsaktayoḥ āsaktānām
Locativeāsakte āsaktayoḥ āsakteṣu

Compound āsakta -

Adverb -āsaktam -āsaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria