Declension table of āsaṅga

Deva

MasculineSingularDualPlural
Nominativeāsaṅgaḥ āsaṅgau āsaṅgāḥ
Vocativeāsaṅga āsaṅgau āsaṅgāḥ
Accusativeāsaṅgam āsaṅgau āsaṅgān
Instrumentalāsaṅgena āsaṅgābhyām āsaṅgaiḥ āsaṅgebhiḥ
Dativeāsaṅgāya āsaṅgābhyām āsaṅgebhyaḥ
Ablativeāsaṅgāt āsaṅgābhyām āsaṅgebhyaḥ
Genitiveāsaṅgasya āsaṅgayoḥ āsaṅgānām
Locativeāsaṅge āsaṅgayoḥ āsaṅgeṣu

Compound āsaṅga -

Adverb -āsaṅgam -āsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria