Declension table of āsadita

Deva

MasculineSingularDualPlural
Nominativeāsaditaḥ āsaditau āsaditāḥ
Vocativeāsadita āsaditau āsaditāḥ
Accusativeāsaditam āsaditau āsaditān
Instrumentalāsaditena āsaditābhyām āsaditaiḥ āsaditebhiḥ
Dativeāsaditāya āsaditābhyām āsaditebhyaḥ
Ablativeāsaditāt āsaditābhyām āsaditebhyaḥ
Genitiveāsaditasya āsaditayoḥ āsaditānām
Locativeāsadite āsaditayoḥ āsaditeṣu

Compound āsadita -

Adverb -āsaditam -āsaditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria