Declension table of ?āryadjuṣṭa

Deva

MasculineSingularDualPlural
Nominativeāryadjuṣṭaḥ āryadjuṣṭau āryadjuṣṭāḥ
Vocativeāryadjuṣṭa āryadjuṣṭau āryadjuṣṭāḥ
Accusativeāryadjuṣṭam āryadjuṣṭau āryadjuṣṭān
Instrumentalāryadjuṣṭena āryadjuṣṭābhyām āryadjuṣṭaiḥ āryadjuṣṭebhiḥ
Dativeāryadjuṣṭāya āryadjuṣṭābhyām āryadjuṣṭebhyaḥ
Ablativeāryadjuṣṭāt āryadjuṣṭābhyām āryadjuṣṭebhyaḥ
Genitiveāryadjuṣṭasya āryadjuṣṭayoḥ āryadjuṣṭānām
Locativeāryadjuṣṭe āryadjuṣṭayoḥ āryadjuṣṭeṣu

Compound āryadjuṣṭa -

Adverb -āryadjuṣṭam -āryadjuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria