सुबन्तावली ?आर्यद्जुष्ट

Roma

पुमान्एकद्विबहु
प्रथमाआर्यद्जुष्टः आर्यद्जुष्टौ आर्यद्जुष्टाः
सम्बोधनम्आर्यद्जुष्ट आर्यद्जुष्टौ आर्यद्जुष्टाः
द्वितीयाआर्यद्जुष्टम् आर्यद्जुष्टौ आर्यद्जुष्टान्
तृतीयाआर्यद्जुष्टेन आर्यद्जुष्टाभ्याम् आर्यद्जुष्टैः आर्यद्जुष्टेभिः
चतुर्थीआर्यद्जुष्टाय आर्यद्जुष्टाभ्याम् आर्यद्जुष्टेभ्यः
पञ्चमीआर्यद्जुष्टात् आर्यद्जुष्टाभ्याम् आर्यद्जुष्टेभ्यः
षष्ठीआर्यद्जुष्टस्य आर्यद्जुष्टयोः आर्यद्जुष्टानाम्
सप्तमीआर्यद्जुष्टे आर्यद्जुष्टयोः आर्यद्जुष्टेषु

समास आर्यद्जुष्ट

अव्यय ॰आर्यद्जुष्टम् ॰आर्यद्जुष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria