Declension table of āryadāsī

Deva

FeminineSingularDualPlural
Nominativeāryadāsī āryadāsyau āryadāsyaḥ
Vocativeāryadāsi āryadāsyau āryadāsyaḥ
Accusativeāryadāsīm āryadāsyau āryadāsīḥ
Instrumentalāryadāsyā āryadāsībhyām āryadāsībhiḥ
Dativeāryadāsyai āryadāsībhyām āryadāsībhyaḥ
Ablativeāryadāsyāḥ āryadāsībhyām āryadāsībhyaḥ
Genitiveāryadāsyāḥ āryadāsyoḥ āryadāsīnām
Locativeāryadāsyām āryadāsyoḥ āryadāsīṣu

Compound āryadāsi - āryadāsī -

Adverb -āryadāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria