Declension table of āryabhaṭīya

Deva

MasculineSingularDualPlural
Nominativeāryabhaṭīyaḥ āryabhaṭīyau āryabhaṭīyāḥ
Vocativeāryabhaṭīya āryabhaṭīyau āryabhaṭīyāḥ
Accusativeāryabhaṭīyam āryabhaṭīyau āryabhaṭīyān
Instrumentalāryabhaṭīyena āryabhaṭīyābhyām āryabhaṭīyaiḥ āryabhaṭīyebhiḥ
Dativeāryabhaṭīyāya āryabhaṭīyābhyām āryabhaṭīyebhyaḥ
Ablativeāryabhaṭīyāt āryabhaṭīyābhyām āryabhaṭīyebhyaḥ
Genitiveāryabhaṭīyasya āryabhaṭīyayoḥ āryabhaṭīyānām
Locativeāryabhaṭīye āryabhaṭīyayoḥ āryabhaṭīyeṣu

Compound āryabhaṭīya -

Adverb -āryabhaṭīyam -āryabhaṭīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria