Declension table of āryāvarta

Deva

MasculineSingularDualPlural
Nominativeāryāvartaḥ āryāvartau āryāvartāḥ
Vocativeāryāvarta āryāvartau āryāvartāḥ
Accusativeāryāvartam āryāvartau āryāvartān
Instrumentalāryāvartena āryāvartābhyām āryāvartaiḥ āryāvartebhiḥ
Dativeāryāvartāya āryāvartābhyām āryāvartebhyaḥ
Ablativeāryāvartāt āryāvartābhyām āryāvartebhyaḥ
Genitiveāryāvartasya āryāvartayoḥ āryāvartānām
Locativeāryāvarte āryāvartayoḥ āryāvarteṣu

Compound āryāvarta -

Adverb -āryāvartam -āryāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria