Declension table of āryāṣṭaśata

Deva

NeuterSingularDualPlural
Nominativeāryāṣṭaśatam āryāṣṭaśate āryāṣṭaśatāni
Vocativeāryāṣṭaśata āryāṣṭaśate āryāṣṭaśatāni
Accusativeāryāṣṭaśatam āryāṣṭaśate āryāṣṭaśatāni
Instrumentalāryāṣṭaśatena āryāṣṭaśatābhyām āryāṣṭaśataiḥ
Dativeāryāṣṭaśatāya āryāṣṭaśatābhyām āryāṣṭaśatebhyaḥ
Ablativeāryāṣṭaśatāt āryāṣṭaśatābhyām āryāṣṭaśatebhyaḥ
Genitiveāryāṣṭaśatasya āryāṣṭaśatayoḥ āryāṣṭaśatānām
Locativeāryāṣṭaśate āryāṣṭaśatayoḥ āryāṣṭaśateṣu

Compound āryāṣṭaśata -

Adverb -āryāṣṭaśatam -āryāṣṭaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria