Declension table of ārūḍha

Deva

NeuterSingularDualPlural
Nominativeārūḍham ārūḍhe ārūḍhāni
Vocativeārūḍha ārūḍhe ārūḍhāni
Accusativeārūḍham ārūḍhe ārūḍhāni
Instrumentalārūḍhena ārūḍhābhyām ārūḍhaiḥ
Dativeārūḍhāya ārūḍhābhyām ārūḍhebhyaḥ
Ablativeārūḍhāt ārūḍhābhyām ārūḍhebhyaḥ
Genitiveārūḍhasya ārūḍhayoḥ ārūḍhānām
Locativeārūḍhe ārūḍhayoḥ ārūḍheṣu

Compound ārūḍha -

Adverb -ārūḍham -ārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria