Declension table of ārurukṣu

Deva

MasculineSingularDualPlural
Nominativeārurukṣuḥ ārurukṣū ārurukṣavaḥ
Vocativeārurukṣo ārurukṣū ārurukṣavaḥ
Accusativeārurukṣum ārurukṣū ārurukṣūn
Instrumentalārurukṣuṇā ārurukṣubhyām ārurukṣubhiḥ
Dativeārurukṣave ārurukṣubhyām ārurukṣubhyaḥ
Ablativeārurukṣoḥ ārurukṣubhyām ārurukṣubhyaḥ
Genitiveārurukṣoḥ ārurukṣvoḥ ārurukṣūṇām
Locativeārurukṣau ārurukṣvoḥ ārurukṣuṣu

Compound ārurukṣu -

Adverb -ārurukṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria