Declension table of ārurukṣu

Deva

FeminineSingularDualPlural
Nominativeārurukṣuḥ ārurukṣū ārurukṣavaḥ
Vocativeārurukṣo ārurukṣū ārurukṣavaḥ
Accusativeārurukṣum ārurukṣū ārurukṣūḥ
Instrumentalārurukṣvā ārurukṣubhyām ārurukṣubhiḥ
Dativeārurukṣvai ārurukṣave ārurukṣubhyām ārurukṣubhyaḥ
Ablativeārurukṣvāḥ ārurukṣoḥ ārurukṣubhyām ārurukṣubhyaḥ
Genitiveārurukṣvāḥ ārurukṣoḥ ārurukṣvoḥ ārurukṣūṇām
Locativeārurukṣvām ārurukṣau ārurukṣvoḥ ārurukṣuṣu

Compound ārurukṣu -

Adverb -ārurukṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria