Declension table of āruṇa

Deva

NeuterSingularDualPlural
Nominativeāruṇam āruṇe āruṇāni
Vocativeāruṇa āruṇe āruṇāni
Accusativeāruṇam āruṇe āruṇāni
Instrumentalāruṇena āruṇābhyām āruṇaiḥ
Dativeāruṇāya āruṇābhyām āruṇebhyaḥ
Ablativeāruṇāt āruṇābhyām āruṇebhyaḥ
Genitiveāruṇasya āruṇayoḥ āruṇānām
Locativeāruṇe āruṇayoḥ āruṇeṣu

Compound āruṇa -

Adverb -āruṇam -āruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria