Declension table of ārtināśana

Deva

NeuterSingularDualPlural
Nominativeārtināśanam ārtināśane ārtināśanāni
Vocativeārtināśana ārtināśane ārtināśanāni
Accusativeārtināśanam ārtināśane ārtināśanāni
Instrumentalārtināśanena ārtināśanābhyām ārtināśanaiḥ
Dativeārtināśanāya ārtināśanābhyām ārtināśanebhyaḥ
Ablativeārtināśanāt ārtināśanābhyām ārtināśanebhyaḥ
Genitiveārtināśanasya ārtināśanayoḥ ārtināśanānām
Locativeārtināśane ārtināśanayoḥ ārtināśaneṣu

Compound ārtināśana -

Adverb -ārtināśanam -ārtināśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria