Declension table of ārtikya

Deva

NeuterSingularDualPlural
Nominativeārtikyam ārtikye ārtikyāni
Vocativeārtikya ārtikye ārtikyāni
Accusativeārtikyam ārtikye ārtikyāni
Instrumentalārtikyena ārtikyābhyām ārtikyaiḥ
Dativeārtikyāya ārtikyābhyām ārtikyebhyaḥ
Ablativeārtikyāt ārtikyābhyām ārtikyebhyaḥ
Genitiveārtikyasya ārtikyayoḥ ārtikyānām
Locativeārtikye ārtikyayoḥ ārtikyeṣu

Compound ārtikya -

Adverb -ārtikyam -ārtikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria